Declension table of ?prabhāvitā

Deva

FeminineSingularDualPlural
Nominativeprabhāvitā prabhāvite prabhāvitāḥ
Vocativeprabhāvite prabhāvite prabhāvitāḥ
Accusativeprabhāvitām prabhāvite prabhāvitāḥ
Instrumentalprabhāvitayā prabhāvitābhyām prabhāvitābhiḥ
Dativeprabhāvitāyai prabhāvitābhyām prabhāvitābhyaḥ
Ablativeprabhāvitāyāḥ prabhāvitābhyām prabhāvitābhyaḥ
Genitiveprabhāvitāyāḥ prabhāvitayoḥ prabhāvitānām
Locativeprabhāvitāyām prabhāvitayoḥ prabhāvitāsu

Adverb -prabhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria