Declension table of ?prabhāvita

Deva

NeuterSingularDualPlural
Nominativeprabhāvitam prabhāvite prabhāvitāni
Vocativeprabhāvita prabhāvite prabhāvitāni
Accusativeprabhāvitam prabhāvite prabhāvitāni
Instrumentalprabhāvitena prabhāvitābhyām prabhāvitaiḥ
Dativeprabhāvitāya prabhāvitābhyām prabhāvitebhyaḥ
Ablativeprabhāvitāt prabhāvitābhyām prabhāvitebhyaḥ
Genitiveprabhāvitasya prabhāvitayoḥ prabhāvitānām
Locativeprabhāvite prabhāvitayoḥ prabhāviteṣu

Compound prabhāvita -

Adverb -prabhāvitam -prabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria