Declension table of ?prabhāvita

Deva

MasculineSingularDualPlural
Nominativeprabhāvitaḥ prabhāvitau prabhāvitāḥ
Vocativeprabhāvita prabhāvitau prabhāvitāḥ
Accusativeprabhāvitam prabhāvitau prabhāvitān
Instrumentalprabhāvitena prabhāvitābhyām prabhāvitaiḥ prabhāvitebhiḥ
Dativeprabhāvitāya prabhāvitābhyām prabhāvitebhyaḥ
Ablativeprabhāvitāt prabhāvitābhyām prabhāvitebhyaḥ
Genitiveprabhāvitasya prabhāvitayoḥ prabhāvitānām
Locativeprabhāvite prabhāvitayoḥ prabhāviteṣu

Compound prabhāvita -

Adverb -prabhāvitam -prabhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria