Declension table of ?prabhāvinī

Deva

FeminineSingularDualPlural
Nominativeprabhāvinī prabhāvinyau prabhāvinyaḥ
Vocativeprabhāvini prabhāvinyau prabhāvinyaḥ
Accusativeprabhāvinīm prabhāvinyau prabhāvinīḥ
Instrumentalprabhāvinyā prabhāvinībhyām prabhāvinībhiḥ
Dativeprabhāvinyai prabhāvinībhyām prabhāvinībhyaḥ
Ablativeprabhāvinyāḥ prabhāvinībhyām prabhāvinībhyaḥ
Genitiveprabhāvinyāḥ prabhāvinyoḥ prabhāvinīnām
Locativeprabhāvinyām prabhāvinyoḥ prabhāvinīṣu

Compound prabhāvini - prabhāvinī -

Adverb -prabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria