Declension table of ?prabhāvin

Deva

NeuterSingularDualPlural
Nominativeprabhāvi prabhāviṇī prabhāvīṇi
Vocativeprabhāvin prabhāvi prabhāviṇī prabhāvīṇi
Accusativeprabhāvi prabhāviṇī prabhāvīṇi
Instrumentalprabhāviṇā prabhāvibhyām prabhāvibhiḥ
Dativeprabhāviṇe prabhāvibhyām prabhāvibhyaḥ
Ablativeprabhāviṇaḥ prabhāvibhyām prabhāvibhyaḥ
Genitiveprabhāviṇaḥ prabhāviṇoḥ prabhāviṇām
Locativeprabhāviṇi prabhāviṇoḥ prabhāviṣu

Compound prabhāvi -

Adverb -prabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria