Declension table of ?prabhāvin

Deva

MasculineSingularDualPlural
Nominativeprabhāvī prabhāviṇau prabhāviṇaḥ
Vocativeprabhāvin prabhāviṇau prabhāviṇaḥ
Accusativeprabhāviṇam prabhāviṇau prabhāviṇaḥ
Instrumentalprabhāviṇā prabhāvibhyām prabhāvibhiḥ
Dativeprabhāviṇe prabhāvibhyām prabhāvibhyaḥ
Ablativeprabhāviṇaḥ prabhāvibhyām prabhāvibhyaḥ
Genitiveprabhāviṇaḥ prabhāviṇoḥ prabhāviṇām
Locativeprabhāviṇi prabhāviṇoḥ prabhāviṣu

Compound prabhāvi -

Adverb -prabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria