Declension table of ?prabhāvayitrī

Deva

FeminineSingularDualPlural
Nominativeprabhāvayitrī prabhāvayitryau prabhāvayitryaḥ
Vocativeprabhāvayitri prabhāvayitryau prabhāvayitryaḥ
Accusativeprabhāvayitrīm prabhāvayitryau prabhāvayitrīḥ
Instrumentalprabhāvayitryā prabhāvayitrībhyām prabhāvayitrībhiḥ
Dativeprabhāvayitryai prabhāvayitrībhyām prabhāvayitrībhyaḥ
Ablativeprabhāvayitryāḥ prabhāvayitrībhyām prabhāvayitrībhyaḥ
Genitiveprabhāvayitryāḥ prabhāvayitryoḥ prabhāvayitrīṇām
Locativeprabhāvayitryām prabhāvayitryoḥ prabhāvayitrīṣu

Compound prabhāvayitri - prabhāvayitrī -

Adverb -prabhāvayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria