Declension table of ?prabhāvayitṛ

Deva

MasculineSingularDualPlural
Nominativeprabhāvayitā prabhāvayitārau prabhāvayitāraḥ
Vocativeprabhāvayitaḥ prabhāvayitārau prabhāvayitāraḥ
Accusativeprabhāvayitāram prabhāvayitārau prabhāvayitṝn
Instrumentalprabhāvayitrā prabhāvayitṛbhyām prabhāvayitṛbhiḥ
Dativeprabhāvayitre prabhāvayitṛbhyām prabhāvayitṛbhyaḥ
Ablativeprabhāvayituḥ prabhāvayitṛbhyām prabhāvayitṛbhyaḥ
Genitiveprabhāvayituḥ prabhāvayitroḥ prabhāvayitṝṇām
Locativeprabhāvayitari prabhāvayitroḥ prabhāvayitṛṣu

Compound prabhāvayitṛ -

Adverb -prabhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria