Declension table of ?prabhāvavatā

Deva

FeminineSingularDualPlural
Nominativeprabhāvavatā prabhāvavate prabhāvavatāḥ
Vocativeprabhāvavate prabhāvavate prabhāvavatāḥ
Accusativeprabhāvavatām prabhāvavate prabhāvavatāḥ
Instrumentalprabhāvavatayā prabhāvavatābhyām prabhāvavatābhiḥ
Dativeprabhāvavatāyai prabhāvavatābhyām prabhāvavatābhyaḥ
Ablativeprabhāvavatāyāḥ prabhāvavatābhyām prabhāvavatābhyaḥ
Genitiveprabhāvavatāyāḥ prabhāvavatayoḥ prabhāvavatānām
Locativeprabhāvavatāyām prabhāvavatayoḥ prabhāvavatāsu

Adverb -prabhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria