Declension table of ?prabhāvavat

Deva

NeuterSingularDualPlural
Nominativeprabhāvavat prabhāvavantī prabhāvavatī prabhāvavanti
Vocativeprabhāvavat prabhāvavantī prabhāvavatī prabhāvavanti
Accusativeprabhāvavat prabhāvavantī prabhāvavatī prabhāvavanti
Instrumentalprabhāvavatā prabhāvavadbhyām prabhāvavadbhiḥ
Dativeprabhāvavate prabhāvavadbhyām prabhāvavadbhyaḥ
Ablativeprabhāvavataḥ prabhāvavadbhyām prabhāvavadbhyaḥ
Genitiveprabhāvavataḥ prabhāvavatoḥ prabhāvavatām
Locativeprabhāvavati prabhāvavatoḥ prabhāvavatsu

Adverb -prabhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria