Declension table of ?prabhāvavat

Deva

MasculineSingularDualPlural
Nominativeprabhāvavān prabhāvavantau prabhāvavantaḥ
Vocativeprabhāvavan prabhāvavantau prabhāvavantaḥ
Accusativeprabhāvavantam prabhāvavantau prabhāvavataḥ
Instrumentalprabhāvavatā prabhāvavadbhyām prabhāvavadbhiḥ
Dativeprabhāvavate prabhāvavadbhyām prabhāvavadbhyaḥ
Ablativeprabhāvavataḥ prabhāvavadbhyām prabhāvavadbhyaḥ
Genitiveprabhāvavataḥ prabhāvavatoḥ prabhāvavatām
Locativeprabhāvavati prabhāvavatoḥ prabhāvavatsu

Compound prabhāvavat -

Adverb -prabhāvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria