Declension table of ?prabhāvatpariṇaya

Deva

MasculineSingularDualPlural
Nominativeprabhāvatpariṇayaḥ prabhāvatpariṇayau prabhāvatpariṇayāḥ
Vocativeprabhāvatpariṇaya prabhāvatpariṇayau prabhāvatpariṇayāḥ
Accusativeprabhāvatpariṇayam prabhāvatpariṇayau prabhāvatpariṇayān
Instrumentalprabhāvatpariṇayena prabhāvatpariṇayābhyām prabhāvatpariṇayaiḥ prabhāvatpariṇayebhiḥ
Dativeprabhāvatpariṇayāya prabhāvatpariṇayābhyām prabhāvatpariṇayebhyaḥ
Ablativeprabhāvatpariṇayāt prabhāvatpariṇayābhyām prabhāvatpariṇayebhyaḥ
Genitiveprabhāvatpariṇayasya prabhāvatpariṇayayoḥ prabhāvatpariṇayānām
Locativeprabhāvatpariṇaye prabhāvatpariṇayayoḥ prabhāvatpariṇayeṣu

Compound prabhāvatpariṇaya -

Adverb -prabhāvatpariṇayam -prabhāvatpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria