Declension table of ?prabhāvalī

Deva

FeminineSingularDualPlural
Nominativeprabhāvalī prabhāvalyau prabhāvalyaḥ
Vocativeprabhāvali prabhāvalyau prabhāvalyaḥ
Accusativeprabhāvalīm prabhāvalyau prabhāvalīḥ
Instrumentalprabhāvalyā prabhāvalībhyām prabhāvalībhiḥ
Dativeprabhāvalyai prabhāvalībhyām prabhāvalībhyaḥ
Ablativeprabhāvalyāḥ prabhāvalībhyām prabhāvalībhyaḥ
Genitiveprabhāvalyāḥ prabhāvalyoḥ prabhāvalīnām
Locativeprabhāvalyām prabhāvalyoḥ prabhāvalīṣu

Compound prabhāvali - prabhāvalī -

Adverb -prabhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria