Declension table of ?prabhāvakā

Deva

FeminineSingularDualPlural
Nominativeprabhāvakā prabhāvake prabhāvakāḥ
Vocativeprabhāvake prabhāvake prabhāvakāḥ
Accusativeprabhāvakām prabhāvake prabhāvakāḥ
Instrumentalprabhāvakayā prabhāvakābhyām prabhāvakābhiḥ
Dativeprabhāvakāyai prabhāvakābhyām prabhāvakābhyaḥ
Ablativeprabhāvakāyāḥ prabhāvakābhyām prabhāvakābhyaḥ
Genitiveprabhāvakāyāḥ prabhāvakayoḥ prabhāvakāṇām
Locativeprabhāvakāyām prabhāvakayoḥ prabhāvakāsu

Adverb -prabhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria