Declension table of ?prabhāvaka

Deva

MasculineSingularDualPlural
Nominativeprabhāvakaḥ prabhāvakau prabhāvakāḥ
Vocativeprabhāvaka prabhāvakau prabhāvakāḥ
Accusativeprabhāvakam prabhāvakau prabhāvakān
Instrumentalprabhāvakeṇa prabhāvakābhyām prabhāvakaiḥ prabhāvakebhiḥ
Dativeprabhāvakāya prabhāvakābhyām prabhāvakebhyaḥ
Ablativeprabhāvakāt prabhāvakābhyām prabhāvakebhyaḥ
Genitiveprabhāvakasya prabhāvakayoḥ prabhāvakāṇām
Locativeprabhāvake prabhāvakayoḥ prabhāvakeṣu

Compound prabhāvaka -

Adverb -prabhāvakam -prabhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria