Declension table of ?prabhāvajā

Deva

FeminineSingularDualPlural
Nominativeprabhāvajā prabhāvaje prabhāvajāḥ
Vocativeprabhāvaje prabhāvaje prabhāvajāḥ
Accusativeprabhāvajām prabhāvaje prabhāvajāḥ
Instrumentalprabhāvajayā prabhāvajābhyām prabhāvajābhiḥ
Dativeprabhāvajāyai prabhāvajābhyām prabhāvajābhyaḥ
Ablativeprabhāvajāyāḥ prabhāvajābhyām prabhāvajābhyaḥ
Genitiveprabhāvajāyāḥ prabhāvajayoḥ prabhāvajānām
Locativeprabhāvajāyām prabhāvajayoḥ prabhāvajāsu

Adverb -prabhāvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria