Declension table of ?prabhātasamaya

Deva

MasculineSingularDualPlural
Nominativeprabhātasamayaḥ prabhātasamayau prabhātasamayāḥ
Vocativeprabhātasamaya prabhātasamayau prabhātasamayāḥ
Accusativeprabhātasamayam prabhātasamayau prabhātasamayān
Instrumentalprabhātasamayena prabhātasamayābhyām prabhātasamayaiḥ prabhātasamayebhiḥ
Dativeprabhātasamayāya prabhātasamayābhyām prabhātasamayebhyaḥ
Ablativeprabhātasamayāt prabhātasamayābhyām prabhātasamayebhyaḥ
Genitiveprabhātasamayasya prabhātasamayayoḥ prabhātasamayānām
Locativeprabhātasamaye prabhātasamayayoḥ prabhātasamayeṣu

Compound prabhātasamaya -

Adverb -prabhātasamayam -prabhātasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria