Declension table of ?prabhātaralā

Deva

FeminineSingularDualPlural
Nominativeprabhātaralā prabhātarale prabhātaralāḥ
Vocativeprabhātarale prabhātarale prabhātaralāḥ
Accusativeprabhātaralām prabhātarale prabhātaralāḥ
Instrumentalprabhātaralayā prabhātaralābhyām prabhātaralābhiḥ
Dativeprabhātaralāyai prabhātaralābhyām prabhātaralābhyaḥ
Ablativeprabhātaralāyāḥ prabhātaralābhyām prabhātaralābhyaḥ
Genitiveprabhātaralāyāḥ prabhātaralayoḥ prabhātaralānām
Locativeprabhātaralāyām prabhātaralayoḥ prabhātaralāsu

Adverb -prabhātaralam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria