Declension table of ?prabhātaprāya

Deva

MasculineSingularDualPlural
Nominativeprabhātaprāyaḥ prabhātaprāyau prabhātaprāyāḥ
Vocativeprabhātaprāya prabhātaprāyau prabhātaprāyāḥ
Accusativeprabhātaprāyam prabhātaprāyau prabhātaprāyān
Instrumentalprabhātaprāyeṇa prabhātaprāyābhyām prabhātaprāyaiḥ prabhātaprāyebhiḥ
Dativeprabhātaprāyāya prabhātaprāyābhyām prabhātaprāyebhyaḥ
Ablativeprabhātaprāyāt prabhātaprāyābhyām prabhātaprāyebhyaḥ
Genitiveprabhātaprāyasya prabhātaprāyayoḥ prabhātaprāyāṇām
Locativeprabhātaprāye prabhātaprāyayoḥ prabhātaprāyeṣu

Compound prabhātaprāya -

Adverb -prabhātaprāyam -prabhātaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria