Declension table of ?prabhātakaraṇīya

Deva

NeuterSingularDualPlural
Nominativeprabhātakaraṇīyam prabhātakaraṇīye prabhātakaraṇīyāni
Vocativeprabhātakaraṇīya prabhātakaraṇīye prabhātakaraṇīyāni
Accusativeprabhātakaraṇīyam prabhātakaraṇīye prabhātakaraṇīyāni
Instrumentalprabhātakaraṇīyena prabhātakaraṇīyābhyām prabhātakaraṇīyaiḥ
Dativeprabhātakaraṇīyāya prabhātakaraṇīyābhyām prabhātakaraṇīyebhyaḥ
Ablativeprabhātakaraṇīyāt prabhātakaraṇīyābhyām prabhātakaraṇīyebhyaḥ
Genitiveprabhātakaraṇīyasya prabhātakaraṇīyayoḥ prabhātakaraṇīyānām
Locativeprabhātakaraṇīye prabhātakaraṇīyayoḥ prabhātakaraṇīyeṣu

Compound prabhātakaraṇīya -

Adverb -prabhātakaraṇīyam -prabhātakaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria