Declension table of ?prabhātakalpā

Deva

FeminineSingularDualPlural
Nominativeprabhātakalpā prabhātakalpe prabhātakalpāḥ
Vocativeprabhātakalpe prabhātakalpe prabhātakalpāḥ
Accusativeprabhātakalpām prabhātakalpe prabhātakalpāḥ
Instrumentalprabhātakalpayā prabhātakalpābhyām prabhātakalpābhiḥ
Dativeprabhātakalpāyai prabhātakalpābhyām prabhātakalpābhyaḥ
Ablativeprabhātakalpāyāḥ prabhātakalpābhyām prabhātakalpābhyaḥ
Genitiveprabhātakalpāyāḥ prabhātakalpayoḥ prabhātakalpānām
Locativeprabhātakalpāyām prabhātakalpayoḥ prabhātakalpāsu

Adverb -prabhātakalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria