Declension table of ?prabhātakalpa

Deva

NeuterSingularDualPlural
Nominativeprabhātakalpam prabhātakalpe prabhātakalpāni
Vocativeprabhātakalpa prabhātakalpe prabhātakalpāni
Accusativeprabhātakalpam prabhātakalpe prabhātakalpāni
Instrumentalprabhātakalpena prabhātakalpābhyām prabhātakalpaiḥ
Dativeprabhātakalpāya prabhātakalpābhyām prabhātakalpebhyaḥ
Ablativeprabhātakalpāt prabhātakalpābhyām prabhātakalpebhyaḥ
Genitiveprabhātakalpasya prabhātakalpayoḥ prabhātakalpānām
Locativeprabhātakalpe prabhātakalpayoḥ prabhātakalpeṣu

Compound prabhātakalpa -

Adverb -prabhātakalpam -prabhātakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria