Declension table of ?prabhātakalpa

Deva

MasculineSingularDualPlural
Nominativeprabhātakalpaḥ prabhātakalpau prabhātakalpāḥ
Vocativeprabhātakalpa prabhātakalpau prabhātakalpāḥ
Accusativeprabhātakalpam prabhātakalpau prabhātakalpān
Instrumentalprabhātakalpena prabhātakalpābhyām prabhātakalpaiḥ prabhātakalpebhiḥ
Dativeprabhātakalpāya prabhātakalpābhyām prabhātakalpebhyaḥ
Ablativeprabhātakalpāt prabhātakalpābhyām prabhātakalpebhyaḥ
Genitiveprabhātakalpasya prabhātakalpayoḥ prabhātakalpānām
Locativeprabhātakalpe prabhātakalpayoḥ prabhātakalpeṣu

Compound prabhātakalpa -

Adverb -prabhātakalpam -prabhātakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria