Declension table of ?prabhātakāla

Deva

MasculineSingularDualPlural
Nominativeprabhātakālaḥ prabhātakālau prabhātakālāḥ
Vocativeprabhātakāla prabhātakālau prabhātakālāḥ
Accusativeprabhātakālam prabhātakālau prabhātakālān
Instrumentalprabhātakālena prabhātakālābhyām prabhātakālaiḥ prabhātakālebhiḥ
Dativeprabhātakālāya prabhātakālābhyām prabhātakālebhyaḥ
Ablativeprabhātakālāt prabhātakālābhyām prabhātakālebhyaḥ
Genitiveprabhātakālasya prabhātakālayoḥ prabhātakālānām
Locativeprabhātakāle prabhātakālayoḥ prabhātakāleṣu

Compound prabhātakāla -

Adverb -prabhātakālam -prabhātakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria