Declension table of ?prabhāsvatā

Deva

FeminineSingularDualPlural
Nominativeprabhāsvatā prabhāsvate prabhāsvatāḥ
Vocativeprabhāsvate prabhāsvate prabhāsvatāḥ
Accusativeprabhāsvatām prabhāsvate prabhāsvatāḥ
Instrumentalprabhāsvatayā prabhāsvatābhyām prabhāsvatābhiḥ
Dativeprabhāsvatāyai prabhāsvatābhyām prabhāsvatābhyaḥ
Ablativeprabhāsvatāyāḥ prabhāsvatābhyām prabhāsvatābhyaḥ
Genitiveprabhāsvatāyāḥ prabhāsvatayoḥ prabhāsvatānām
Locativeprabhāsvatāyām prabhāsvatayoḥ prabhāsvatāsu

Adverb -prabhāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria