Declension table of ?prabhāsvat

Deva

NeuterSingularDualPlural
Nominativeprabhāsvat prabhāsvantī prabhāsvatī prabhāsvanti
Vocativeprabhāsvat prabhāsvantī prabhāsvatī prabhāsvanti
Accusativeprabhāsvat prabhāsvantī prabhāsvatī prabhāsvanti
Instrumentalprabhāsvatā prabhāsvadbhyām prabhāsvadbhiḥ
Dativeprabhāsvate prabhāsvadbhyām prabhāsvadbhyaḥ
Ablativeprabhāsvataḥ prabhāsvadbhyām prabhāsvadbhyaḥ
Genitiveprabhāsvataḥ prabhāsvatoḥ prabhāsvatām
Locativeprabhāsvati prabhāsvatoḥ prabhāsvatsu

Adverb -prabhāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria