Declension table of ?prabhāsvara

Deva

NeuterSingularDualPlural
Nominativeprabhāsvaram prabhāsvare prabhāsvarāṇi
Vocativeprabhāsvara prabhāsvare prabhāsvarāṇi
Accusativeprabhāsvaram prabhāsvare prabhāsvarāṇi
Instrumentalprabhāsvareṇa prabhāsvarābhyām prabhāsvaraiḥ
Dativeprabhāsvarāya prabhāsvarābhyām prabhāsvarebhyaḥ
Ablativeprabhāsvarāt prabhāsvarābhyām prabhāsvarebhyaḥ
Genitiveprabhāsvarasya prabhāsvarayoḥ prabhāsvarāṇām
Locativeprabhāsvare prabhāsvarayoḥ prabhāsvareṣu

Compound prabhāsvara -

Adverb -prabhāsvaram -prabhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria