Declension table of ?prabhāsura

Deva

MasculineSingularDualPlural
Nominativeprabhāsuraḥ prabhāsurau prabhāsurāḥ
Vocativeprabhāsura prabhāsurau prabhāsurāḥ
Accusativeprabhāsuram prabhāsurau prabhāsurān
Instrumentalprabhāsureṇa prabhāsurābhyām prabhāsuraiḥ prabhāsurebhiḥ
Dativeprabhāsurāya prabhāsurābhyām prabhāsurebhyaḥ
Ablativeprabhāsurāt prabhāsurābhyām prabhāsurebhyaḥ
Genitiveprabhāsurasya prabhāsurayoḥ prabhāsurāṇām
Locativeprabhāsure prabhāsurayoḥ prabhāsureṣu

Compound prabhāsura -

Adverb -prabhāsuram -prabhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria