Declension table of ?prabhāsana

Deva

NeuterSingularDualPlural
Nominativeprabhāsanam prabhāsane prabhāsanāni
Vocativeprabhāsana prabhāsane prabhāsanāni
Accusativeprabhāsanam prabhāsane prabhāsanāni
Instrumentalprabhāsanena prabhāsanābhyām prabhāsanaiḥ
Dativeprabhāsanāya prabhāsanābhyām prabhāsanebhyaḥ
Ablativeprabhāsanāt prabhāsanābhyām prabhāsanebhyaḥ
Genitiveprabhāsanasya prabhāsanayoḥ prabhāsanānām
Locativeprabhāsane prabhāsanayoḥ prabhāsaneṣu

Compound prabhāsana -

Adverb -prabhāsanam -prabhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria