Declension table of ?prabhāsadeśa

Deva

MasculineSingularDualPlural
Nominativeprabhāsadeśaḥ prabhāsadeśau prabhāsadeśāḥ
Vocativeprabhāsadeśa prabhāsadeśau prabhāsadeśāḥ
Accusativeprabhāsadeśam prabhāsadeśau prabhāsadeśān
Instrumentalprabhāsadeśena prabhāsadeśābhyām prabhāsadeśaiḥ prabhāsadeśebhiḥ
Dativeprabhāsadeśāya prabhāsadeśābhyām prabhāsadeśebhyaḥ
Ablativeprabhāsadeśāt prabhāsadeśābhyām prabhāsadeśebhyaḥ
Genitiveprabhāsadeśasya prabhāsadeśayoḥ prabhāsadeśānām
Locativeprabhāsadeśe prabhāsadeśayoḥ prabhāsadeśeṣu

Compound prabhāsadeśa -

Adverb -prabhāsadeśam -prabhāsadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria