Declension table of ?prabhāpanīya

Deva

NeuterSingularDualPlural
Nominativeprabhāpanīyam prabhāpanīye prabhāpanīyāni
Vocativeprabhāpanīya prabhāpanīye prabhāpanīyāni
Accusativeprabhāpanīyam prabhāpanīye prabhāpanīyāni
Instrumentalprabhāpanīyena prabhāpanīyābhyām prabhāpanīyaiḥ
Dativeprabhāpanīyāya prabhāpanīyābhyām prabhāpanīyebhyaḥ
Ablativeprabhāpanīyāt prabhāpanīyābhyām prabhāpanīyebhyaḥ
Genitiveprabhāpanīyasya prabhāpanīyayoḥ prabhāpanīyānām
Locativeprabhāpanīye prabhāpanīyayoḥ prabhāpanīyeṣu

Compound prabhāpanīya -

Adverb -prabhāpanīyam -prabhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria