Declension table of ?prabhāpanīya

Deva

MasculineSingularDualPlural
Nominativeprabhāpanīyaḥ prabhāpanīyau prabhāpanīyāḥ
Vocativeprabhāpanīya prabhāpanīyau prabhāpanīyāḥ
Accusativeprabhāpanīyam prabhāpanīyau prabhāpanīyān
Instrumentalprabhāpanīyena prabhāpanīyābhyām prabhāpanīyaiḥ prabhāpanīyebhiḥ
Dativeprabhāpanīyāya prabhāpanīyābhyām prabhāpanīyebhyaḥ
Ablativeprabhāpanīyāt prabhāpanīyābhyām prabhāpanīyebhyaḥ
Genitiveprabhāpanīyasya prabhāpanīyayoḥ prabhāpanīyānām
Locativeprabhāpanīye prabhāpanīyayoḥ prabhāpanīyeṣu

Compound prabhāpanīya -

Adverb -prabhāpanīyam -prabhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria