Declension table of ?prabhāpana

Deva

NeuterSingularDualPlural
Nominativeprabhāpanam prabhāpane prabhāpanāni
Vocativeprabhāpana prabhāpane prabhāpanāni
Accusativeprabhāpanam prabhāpane prabhāpanāni
Instrumentalprabhāpanena prabhāpanābhyām prabhāpanaiḥ
Dativeprabhāpanāya prabhāpanābhyām prabhāpanebhyaḥ
Ablativeprabhāpanāt prabhāpanābhyām prabhāpanebhyaḥ
Genitiveprabhāpanasya prabhāpanayoḥ prabhāpanānām
Locativeprabhāpane prabhāpanayoḥ prabhāpaneṣu

Compound prabhāpana -

Adverb -prabhāpanam -prabhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria