Declension table of ?prabhāpadaśaktiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prabhāpadaśaktiḥ | prabhāpadaśaktī | prabhāpadaśaktayaḥ |
Vocative | prabhāpadaśakte | prabhāpadaśaktī | prabhāpadaśaktayaḥ |
Accusative | prabhāpadaśaktim | prabhāpadaśaktī | prabhāpadaśaktīḥ |
Instrumental | prabhāpadaśaktyā | prabhāpadaśaktibhyām | prabhāpadaśaktibhiḥ |
Dative | prabhāpadaśaktyai prabhāpadaśaktaye | prabhāpadaśaktibhyām | prabhāpadaśaktibhyaḥ |
Ablative | prabhāpadaśaktyāḥ prabhāpadaśakteḥ | prabhāpadaśaktibhyām | prabhāpadaśaktibhyaḥ |
Genitive | prabhāpadaśaktyāḥ prabhāpadaśakteḥ | prabhāpadaśaktyoḥ | prabhāpadaśaktīnām |
Locative | prabhāpadaśaktyām prabhāpadaśaktau | prabhāpadaśaktyoḥ | prabhāpadaśaktiṣu |