Declension table of ?prabhāpadaśakti

Deva

FeminineSingularDualPlural
Nominativeprabhāpadaśaktiḥ prabhāpadaśaktī prabhāpadaśaktayaḥ
Vocativeprabhāpadaśakte prabhāpadaśaktī prabhāpadaśaktayaḥ
Accusativeprabhāpadaśaktim prabhāpadaśaktī prabhāpadaśaktīḥ
Instrumentalprabhāpadaśaktyā prabhāpadaśaktibhyām prabhāpadaśaktibhiḥ
Dativeprabhāpadaśaktyai prabhāpadaśaktaye prabhāpadaśaktibhyām prabhāpadaśaktibhyaḥ
Ablativeprabhāpadaśaktyāḥ prabhāpadaśakteḥ prabhāpadaśaktibhyām prabhāpadaśaktibhyaḥ
Genitiveprabhāpadaśaktyāḥ prabhāpadaśakteḥ prabhāpadaśaktyoḥ prabhāpadaśaktīnām
Locativeprabhāpadaśaktyām prabhāpadaśaktau prabhāpadaśaktyoḥ prabhāpadaśaktiṣu

Compound prabhāpadaśakti -

Adverb -prabhāpadaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria