Declension table of ?prabhāpāla

Deva

MasculineSingularDualPlural
Nominativeprabhāpālaḥ prabhāpālau prabhāpālāḥ
Vocativeprabhāpāla prabhāpālau prabhāpālāḥ
Accusativeprabhāpālam prabhāpālau prabhāpālān
Instrumentalprabhāpālena prabhāpālābhyām prabhāpālaiḥ prabhāpālebhiḥ
Dativeprabhāpālāya prabhāpālābhyām prabhāpālebhyaḥ
Ablativeprabhāpālāt prabhāpālābhyām prabhāpālebhyaḥ
Genitiveprabhāpālasya prabhāpālayoḥ prabhāpālānām
Locativeprabhāpāle prabhāpālayoḥ prabhāpāleṣu

Compound prabhāpāla -

Adverb -prabhāpālam -prabhāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria