Declension table of ?prabhāmaya

Deva

NeuterSingularDualPlural
Nominativeprabhāmayam prabhāmaye prabhāmayāṇi
Vocativeprabhāmaya prabhāmaye prabhāmayāṇi
Accusativeprabhāmayam prabhāmaye prabhāmayāṇi
Instrumentalprabhāmayeṇa prabhāmayābhyām prabhāmayaiḥ
Dativeprabhāmayāya prabhāmayābhyām prabhāmayebhyaḥ
Ablativeprabhāmayāt prabhāmayābhyām prabhāmayebhyaḥ
Genitiveprabhāmayasya prabhāmayayoḥ prabhāmayāṇām
Locativeprabhāmaye prabhāmayayoḥ prabhāmayeṣu

Compound prabhāmaya -

Adverb -prabhāmayam -prabhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria