Declension table of ?prabhāmaya

Deva

MasculineSingularDualPlural
Nominativeprabhāmayaḥ prabhāmayau prabhāmayāḥ
Vocativeprabhāmaya prabhāmayau prabhāmayāḥ
Accusativeprabhāmayam prabhāmayau prabhāmayān
Instrumentalprabhāmayeṇa prabhāmayābhyām prabhāmayaiḥ prabhāmayebhiḥ
Dativeprabhāmayāya prabhāmayābhyām prabhāmayebhyaḥ
Ablativeprabhāmayāt prabhāmayābhyām prabhāmayebhyaḥ
Genitiveprabhāmayasya prabhāmayayoḥ prabhāmayāṇām
Locativeprabhāmaye prabhāmayayoḥ prabhāmayeṣu

Compound prabhāmaya -

Adverb -prabhāmayam -prabhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria