Declension table of ?prabhāmaṇḍalaśobhinī

Deva

FeminineSingularDualPlural
Nominativeprabhāmaṇḍalaśobhinī prabhāmaṇḍalaśobhinyau prabhāmaṇḍalaśobhinyaḥ
Vocativeprabhāmaṇḍalaśobhini prabhāmaṇḍalaśobhinyau prabhāmaṇḍalaśobhinyaḥ
Accusativeprabhāmaṇḍalaśobhinīm prabhāmaṇḍalaśobhinyau prabhāmaṇḍalaśobhinīḥ
Instrumentalprabhāmaṇḍalaśobhinyā prabhāmaṇḍalaśobhinībhyām prabhāmaṇḍalaśobhinībhiḥ
Dativeprabhāmaṇḍalaśobhinyai prabhāmaṇḍalaśobhinībhyām prabhāmaṇḍalaśobhinībhyaḥ
Ablativeprabhāmaṇḍalaśobhinyāḥ prabhāmaṇḍalaśobhinībhyām prabhāmaṇḍalaśobhinībhyaḥ
Genitiveprabhāmaṇḍalaśobhinyāḥ prabhāmaṇḍalaśobhinyoḥ prabhāmaṇḍalaśobhinīnām
Locativeprabhāmaṇḍalaśobhinyām prabhāmaṇḍalaśobhinyoḥ prabhāmaṇḍalaśobhinīṣu

Compound prabhāmaṇḍalaśobhini - prabhāmaṇḍalaśobhinī -

Adverb -prabhāmaṇḍalaśobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria