Declension table of ?prabhāmaṇḍalaśobhin

Deva

MasculineSingularDualPlural
Nominativeprabhāmaṇḍalaśobhī prabhāmaṇḍalaśobhinau prabhāmaṇḍalaśobhinaḥ
Vocativeprabhāmaṇḍalaśobhin prabhāmaṇḍalaśobhinau prabhāmaṇḍalaśobhinaḥ
Accusativeprabhāmaṇḍalaśobhinam prabhāmaṇḍalaśobhinau prabhāmaṇḍalaśobhinaḥ
Instrumentalprabhāmaṇḍalaśobhinā prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhiḥ
Dativeprabhāmaṇḍalaśobhine prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhyaḥ
Ablativeprabhāmaṇḍalaśobhinaḥ prabhāmaṇḍalaśobhibhyām prabhāmaṇḍalaśobhibhyaḥ
Genitiveprabhāmaṇḍalaśobhinaḥ prabhāmaṇḍalaśobhinoḥ prabhāmaṇḍalaśobhinām
Locativeprabhāmaṇḍalaśobhini prabhāmaṇḍalaśobhinoḥ prabhāmaṇḍalaśobhiṣu

Compound prabhāmaṇḍalaśobhi -

Adverb -prabhāmaṇḍalaśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria