Declension table of ?prabhālocana

Deva

NeuterSingularDualPlural
Nominativeprabhālocanam prabhālocane prabhālocanāni
Vocativeprabhālocana prabhālocane prabhālocanāni
Accusativeprabhālocanam prabhālocane prabhālocanāni
Instrumentalprabhālocanena prabhālocanābhyām prabhālocanaiḥ
Dativeprabhālocanāya prabhālocanābhyām prabhālocanebhyaḥ
Ablativeprabhālocanāt prabhālocanābhyām prabhālocanebhyaḥ
Genitiveprabhālocanasya prabhālocanayoḥ prabhālocanānām
Locativeprabhālocane prabhālocanayoḥ prabhālocaneṣu

Compound prabhālocana -

Adverb -prabhālocanam -prabhālocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria