Declension table of ?prabhālepinī

Deva

FeminineSingularDualPlural
Nominativeprabhālepinī prabhālepinyau prabhālepinyaḥ
Vocativeprabhālepini prabhālepinyau prabhālepinyaḥ
Accusativeprabhālepinīm prabhālepinyau prabhālepinīḥ
Instrumentalprabhālepinyā prabhālepinībhyām prabhālepinībhiḥ
Dativeprabhālepinyai prabhālepinībhyām prabhālepinībhyaḥ
Ablativeprabhālepinyāḥ prabhālepinībhyām prabhālepinībhyaḥ
Genitiveprabhālepinyāḥ prabhālepinyoḥ prabhālepinīnām
Locativeprabhālepinyām prabhālepinyoḥ prabhālepinīṣu

Compound prabhālepini - prabhālepinī -

Adverb -prabhālepini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria