Declension table of ?prabhālepin

Deva

MasculineSingularDualPlural
Nominativeprabhālepī prabhālepinau prabhālepinaḥ
Vocativeprabhālepin prabhālepinau prabhālepinaḥ
Accusativeprabhālepinam prabhālepinau prabhālepinaḥ
Instrumentalprabhālepinā prabhālepibhyām prabhālepibhiḥ
Dativeprabhālepine prabhālepibhyām prabhālepibhyaḥ
Ablativeprabhālepinaḥ prabhālepibhyām prabhālepibhyaḥ
Genitiveprabhālepinaḥ prabhālepinoḥ prabhālepinām
Locativeprabhālepini prabhālepinoḥ prabhālepiṣu

Compound prabhālepi -

Adverb -prabhālepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria