Declension table of ?prabhākīṭa

Deva

MasculineSingularDualPlural
Nominativeprabhākīṭaḥ prabhākīṭau prabhākīṭāḥ
Vocativeprabhākīṭa prabhākīṭau prabhākīṭāḥ
Accusativeprabhākīṭam prabhākīṭau prabhākīṭān
Instrumentalprabhākīṭena prabhākīṭābhyām prabhākīṭaiḥ prabhākīṭebhiḥ
Dativeprabhākīṭāya prabhākīṭābhyām prabhākīṭebhyaḥ
Ablativeprabhākīṭāt prabhākīṭābhyām prabhākīṭebhyaḥ
Genitiveprabhākīṭasya prabhākīṭayoḥ prabhākīṭānām
Locativeprabhākīṭe prabhākīṭayoḥ prabhākīṭeṣu

Compound prabhākīṭa -

Adverb -prabhākīṭam -prabhākīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria