Declension table of ?prabhākarasvāmin

Deva

MasculineSingularDualPlural
Nominativeprabhākarasvāmī prabhākarasvāminau prabhākarasvāminaḥ
Vocativeprabhākarasvāmin prabhākarasvāminau prabhākarasvāminaḥ
Accusativeprabhākarasvāminam prabhākarasvāminau prabhākarasvāminaḥ
Instrumentalprabhākarasvāminā prabhākarasvāmibhyām prabhākarasvāmibhiḥ
Dativeprabhākarasvāmine prabhākarasvāmibhyām prabhākarasvāmibhyaḥ
Ablativeprabhākarasvāminaḥ prabhākarasvāmibhyām prabhākarasvāmibhyaḥ
Genitiveprabhākarasvāminaḥ prabhākarasvāminoḥ prabhākarasvāminām
Locativeprabhākarasvāmini prabhākarasvāminoḥ prabhākarasvāmiṣu

Compound prabhākarasvāmi -

Adverb -prabhākarasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria