Declension table of ?prabhākarasiddhi

Deva

MasculineSingularDualPlural
Nominativeprabhākarasiddhiḥ prabhākarasiddhī prabhākarasiddhayaḥ
Vocativeprabhākarasiddhe prabhākarasiddhī prabhākarasiddhayaḥ
Accusativeprabhākarasiddhim prabhākarasiddhī prabhākarasiddhīn
Instrumentalprabhākarasiddhinā prabhākarasiddhibhyām prabhākarasiddhibhiḥ
Dativeprabhākarasiddhaye prabhākarasiddhibhyām prabhākarasiddhibhyaḥ
Ablativeprabhākarasiddheḥ prabhākarasiddhibhyām prabhākarasiddhibhyaḥ
Genitiveprabhākarasiddheḥ prabhākarasiddhyoḥ prabhākarasiddhīnām
Locativeprabhākarasiddhau prabhākarasiddhyoḥ prabhākarasiddhiṣu

Compound prabhākarasiddhi -

Adverb -prabhākarasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria