Declension table of ?prabhākarapariccheda

Deva

MasculineSingularDualPlural
Nominativeprabhākaraparicchedaḥ prabhākaraparicchedau prabhākaraparicchedāḥ
Vocativeprabhākarapariccheda prabhākaraparicchedau prabhākaraparicchedāḥ
Accusativeprabhākaraparicchedam prabhākaraparicchedau prabhākaraparicchedān
Instrumentalprabhākaraparicchedena prabhākaraparicchedābhyām prabhākaraparicchedaiḥ prabhākaraparicchedebhiḥ
Dativeprabhākaraparicchedāya prabhākaraparicchedābhyām prabhākaraparicchedebhyaḥ
Ablativeprabhākaraparicchedāt prabhākaraparicchedābhyām prabhākaraparicchedebhyaḥ
Genitiveprabhākaraparicchedasya prabhākaraparicchedayoḥ prabhākaraparicchedānām
Locativeprabhākaraparicchede prabhākaraparicchedayoḥ prabhākaraparicchedeṣu

Compound prabhākarapariccheda -

Adverb -prabhākaraparicchedam -prabhākaraparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria