Declension table of ?prabhākarāhnika

Deva

NeuterSingularDualPlural
Nominativeprabhākarāhnikam prabhākarāhnike prabhākarāhnikāni
Vocativeprabhākarāhnika prabhākarāhnike prabhākarāhnikāni
Accusativeprabhākarāhnikam prabhākarāhnike prabhākarāhnikāni
Instrumentalprabhākarāhnikena prabhākarāhnikābhyām prabhākarāhnikaiḥ
Dativeprabhākarāhnikāya prabhākarāhnikābhyām prabhākarāhnikebhyaḥ
Ablativeprabhākarāhnikāt prabhākarāhnikābhyām prabhākarāhnikebhyaḥ
Genitiveprabhākarāhnikasya prabhākarāhnikayoḥ prabhākarāhnikānām
Locativeprabhākarāhnike prabhākarāhnikayoḥ prabhākarāhnikeṣu

Compound prabhākarāhnika -

Adverb -prabhākarāhnikam -prabhākarāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria