Declension table of ?prabhāj

Deva

NeuterSingularDualPlural
Nominativeprabhāk prabhājī prabhāñji
Vocativeprabhāk prabhājī prabhāñji
Accusativeprabhāk prabhājī prabhāñji
Instrumentalprabhājā prabhāgbhyām prabhāgbhiḥ
Dativeprabhāje prabhāgbhyām prabhāgbhyaḥ
Ablativeprabhājaḥ prabhāgbhyām prabhāgbhyaḥ
Genitiveprabhājaḥ prabhājoḥ prabhājām
Locativeprabhāji prabhājoḥ prabhākṣu

Compound prabhāk -

Adverb -prabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria