Declension table of ?prabhāj

Deva

MasculineSingularDualPlural
Nominativeprabhāk prabhājau prabhājaḥ
Vocativeprabhāk prabhājau prabhājaḥ
Accusativeprabhājam prabhājau prabhājaḥ
Instrumentalprabhājā prabhāgbhyām prabhāgbhiḥ
Dativeprabhāje prabhāgbhyām prabhāgbhyaḥ
Ablativeprabhājaḥ prabhāgbhyām prabhāgbhyaḥ
Genitiveprabhājaḥ prabhājoḥ prabhājām
Locativeprabhāji prabhājoḥ prabhākṣu

Compound prabhāk -

Adverb -prabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria