Declension table of ?prabhāga

Deva

MasculineSingularDualPlural
Nominativeprabhāgaḥ prabhāgau prabhāgāḥ
Vocativeprabhāga prabhāgau prabhāgāḥ
Accusativeprabhāgam prabhāgau prabhāgān
Instrumentalprabhāgeṇa prabhāgābhyām prabhāgaiḥ prabhāgebhiḥ
Dativeprabhāgāya prabhāgābhyām prabhāgebhyaḥ
Ablativeprabhāgāt prabhāgābhyām prabhāgebhyaḥ
Genitiveprabhāgasya prabhāgayoḥ prabhāgāṇām
Locativeprabhāge prabhāgayoḥ prabhāgeṣu

Compound prabhāga -

Adverb -prabhāgam -prabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria